Declension table of ?duḥkhaśokasamanvita

Deva

NeuterSingularDualPlural
Nominativeduḥkhaśokasamanvitam duḥkhaśokasamanvite duḥkhaśokasamanvitāni
Vocativeduḥkhaśokasamanvita duḥkhaśokasamanvite duḥkhaśokasamanvitāni
Accusativeduḥkhaśokasamanvitam duḥkhaśokasamanvite duḥkhaśokasamanvitāni
Instrumentalduḥkhaśokasamanvitena duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitaiḥ
Dativeduḥkhaśokasamanvitāya duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitebhyaḥ
Ablativeduḥkhaśokasamanvitāt duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitebhyaḥ
Genitiveduḥkhaśokasamanvitasya duḥkhaśokasamanvitayoḥ duḥkhaśokasamanvitānām
Locativeduḥkhaśokasamanvite duḥkhaśokasamanvitayoḥ duḥkhaśokasamanviteṣu

Compound duḥkhaśokasamanvita -

Adverb -duḥkhaśokasamanvitam -duḥkhaśokasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria