Declension table of ?duḥkhaśokasamanvita

Deva

MasculineSingularDualPlural
Nominativeduḥkhaśokasamanvitaḥ duḥkhaśokasamanvitau duḥkhaśokasamanvitāḥ
Vocativeduḥkhaśokasamanvita duḥkhaśokasamanvitau duḥkhaśokasamanvitāḥ
Accusativeduḥkhaśokasamanvitam duḥkhaśokasamanvitau duḥkhaśokasamanvitān
Instrumentalduḥkhaśokasamanvitena duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitaiḥ duḥkhaśokasamanvitebhiḥ
Dativeduḥkhaśokasamanvitāya duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitebhyaḥ
Ablativeduḥkhaśokasamanvitāt duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitebhyaḥ
Genitiveduḥkhaśokasamanvitasya duḥkhaśokasamanvitayoḥ duḥkhaśokasamanvitānām
Locativeduḥkhaśokasamanvite duḥkhaśokasamanvitayoḥ duḥkhaśokasamanviteṣu

Compound duḥkhaśokasamanvita -

Adverb -duḥkhaśokasamanvitam -duḥkhaśokasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria