Declension table of ?duḥkhaśīlatva

Deva

NeuterSingularDualPlural
Nominativeduḥkhaśīlatvam duḥkhaśīlatve duḥkhaśīlatvāni
Vocativeduḥkhaśīlatva duḥkhaśīlatve duḥkhaśīlatvāni
Accusativeduḥkhaśīlatvam duḥkhaśīlatve duḥkhaśīlatvāni
Instrumentalduḥkhaśīlatvena duḥkhaśīlatvābhyām duḥkhaśīlatvaiḥ
Dativeduḥkhaśīlatvāya duḥkhaśīlatvābhyām duḥkhaśīlatvebhyaḥ
Ablativeduḥkhaśīlatvāt duḥkhaśīlatvābhyām duḥkhaśīlatvebhyaḥ
Genitiveduḥkhaśīlatvasya duḥkhaśīlatvayoḥ duḥkhaśīlatvānām
Locativeduḥkhaśīlatve duḥkhaśīlatvayoḥ duḥkhaśīlatveṣu

Compound duḥkhaśīlatva -

Adverb -duḥkhaśīlatvam -duḥkhaśīlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria