Declension table of ?duḥkhaśīlā

Deva

FeminineSingularDualPlural
Nominativeduḥkhaśīlā duḥkhaśīle duḥkhaśīlāḥ
Vocativeduḥkhaśīle duḥkhaśīle duḥkhaśīlāḥ
Accusativeduḥkhaśīlām duḥkhaśīle duḥkhaśīlāḥ
Instrumentalduḥkhaśīlayā duḥkhaśīlābhyām duḥkhaśīlābhiḥ
Dativeduḥkhaśīlāyai duḥkhaśīlābhyām duḥkhaśīlābhyaḥ
Ablativeduḥkhaśīlāyāḥ duḥkhaśīlābhyām duḥkhaśīlābhyaḥ
Genitiveduḥkhaśīlāyāḥ duḥkhaśīlayoḥ duḥkhaśīlānām
Locativeduḥkhaśīlāyām duḥkhaśīlayoḥ duḥkhaśīlāsu

Adverb -duḥkhaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria