Declension table of ?duḥkhayoga

Deva

MasculineSingularDualPlural
Nominativeduḥkhayogaḥ duḥkhayogau duḥkhayogāḥ
Vocativeduḥkhayoga duḥkhayogau duḥkhayogāḥ
Accusativeduḥkhayogam duḥkhayogau duḥkhayogān
Instrumentalduḥkhayogena duḥkhayogābhyām duḥkhayogaiḥ duḥkhayogebhiḥ
Dativeduḥkhayogāya duḥkhayogābhyām duḥkhayogebhyaḥ
Ablativeduḥkhayogāt duḥkhayogābhyām duḥkhayogebhyaḥ
Genitiveduḥkhayogasya duḥkhayogayoḥ duḥkhayogānām
Locativeduḥkhayoge duḥkhayogayoḥ duḥkhayogeṣu

Compound duḥkhayoga -

Adverb -duḥkhayogam -duḥkhayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria