Declension table of ?duḥkhayantra

Deva

NeuterSingularDualPlural
Nominativeduḥkhayantram duḥkhayantre duḥkhayantrāṇi
Vocativeduḥkhayantra duḥkhayantre duḥkhayantrāṇi
Accusativeduḥkhayantram duḥkhayantre duḥkhayantrāṇi
Instrumentalduḥkhayantreṇa duḥkhayantrābhyām duḥkhayantraiḥ
Dativeduḥkhayantrāya duḥkhayantrābhyām duḥkhayantrebhyaḥ
Ablativeduḥkhayantrāt duḥkhayantrābhyām duḥkhayantrebhyaḥ
Genitiveduḥkhayantrasya duḥkhayantrayoḥ duḥkhayantrāṇām
Locativeduḥkhayantre duḥkhayantrayoḥ duḥkhayantreṣu

Compound duḥkhayantra -

Adverb -duḥkhayantram -duḥkhayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria