Declension table of ?duḥkhavyābhāṣitā

Deva

FeminineSingularDualPlural
Nominativeduḥkhavyābhāṣitā duḥkhavyābhāṣite duḥkhavyābhāṣitāḥ
Vocativeduḥkhavyābhāṣite duḥkhavyābhāṣite duḥkhavyābhāṣitāḥ
Accusativeduḥkhavyābhāṣitām duḥkhavyābhāṣite duḥkhavyābhāṣitāḥ
Instrumentalduḥkhavyābhāṣitayā duḥkhavyābhāṣitābhyām duḥkhavyābhāṣitābhiḥ
Dativeduḥkhavyābhāṣitāyai duḥkhavyābhāṣitābhyām duḥkhavyābhāṣitābhyaḥ
Ablativeduḥkhavyābhāṣitāyāḥ duḥkhavyābhāṣitābhyām duḥkhavyābhāṣitābhyaḥ
Genitiveduḥkhavyābhāṣitāyāḥ duḥkhavyābhāṣitayoḥ duḥkhavyābhāṣitānām
Locativeduḥkhavyābhāṣitāyām duḥkhavyābhāṣitayoḥ duḥkhavyābhāṣitāsu

Adverb -duḥkhavyābhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria