Declension table of ?duḥkhavega

Deva

MasculineSingularDualPlural
Nominativeduḥkhavegaḥ duḥkhavegau duḥkhavegāḥ
Vocativeduḥkhavega duḥkhavegau duḥkhavegāḥ
Accusativeduḥkhavegam duḥkhavegau duḥkhavegān
Instrumentalduḥkhavegena duḥkhavegābhyām duḥkhavegaiḥ duḥkhavegebhiḥ
Dativeduḥkhavegāya duḥkhavegābhyām duḥkhavegebhyaḥ
Ablativeduḥkhavegāt duḥkhavegābhyām duḥkhavegebhyaḥ
Genitiveduḥkhavegasya duḥkhavegayoḥ duḥkhavegānām
Locativeduḥkhavege duḥkhavegayoḥ duḥkhavegeṣu

Compound duḥkhavega -

Adverb -duḥkhavegam -duḥkhavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria