Declension table of ?duḥkhasparśa

Deva

NeuterSingularDualPlural
Nominativeduḥkhasparśam duḥkhasparśe duḥkhasparśāni
Vocativeduḥkhasparśa duḥkhasparśe duḥkhasparśāni
Accusativeduḥkhasparśam duḥkhasparśe duḥkhasparśāni
Instrumentalduḥkhasparśena duḥkhasparśābhyām duḥkhasparśaiḥ
Dativeduḥkhasparśāya duḥkhasparśābhyām duḥkhasparśebhyaḥ
Ablativeduḥkhasparśāt duḥkhasparśābhyām duḥkhasparśebhyaḥ
Genitiveduḥkhasparśasya duḥkhasparśayoḥ duḥkhasparśānām
Locativeduḥkhasparśe duḥkhasparśayoḥ duḥkhasparśeṣu

Compound duḥkhasparśa -

Adverb -duḥkhasparśam -duḥkhasparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria