Declension table of ?duḥkhasparśa

Deva

MasculineSingularDualPlural
Nominativeduḥkhasparśaḥ duḥkhasparśau duḥkhasparśāḥ
Vocativeduḥkhasparśa duḥkhasparśau duḥkhasparśāḥ
Accusativeduḥkhasparśam duḥkhasparśau duḥkhasparśān
Instrumentalduḥkhasparśena duḥkhasparśābhyām duḥkhasparśaiḥ duḥkhasparśebhiḥ
Dativeduḥkhasparśāya duḥkhasparśābhyām duḥkhasparśebhyaḥ
Ablativeduḥkhasparśāt duḥkhasparśābhyām duḥkhasparśebhyaḥ
Genitiveduḥkhasparśasya duḥkhasparśayoḥ duḥkhasparśānām
Locativeduḥkhasparśe duḥkhasparśayoḥ duḥkhasparśeṣu

Compound duḥkhasparśa -

Adverb -duḥkhasparśam -duḥkhasparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria