Declension table of ?duḥkhasamāyuktā

Deva

FeminineSingularDualPlural
Nominativeduḥkhasamāyuktā duḥkhasamāyukte duḥkhasamāyuktāḥ
Vocativeduḥkhasamāyukte duḥkhasamāyukte duḥkhasamāyuktāḥ
Accusativeduḥkhasamāyuktām duḥkhasamāyukte duḥkhasamāyuktāḥ
Instrumentalduḥkhasamāyuktayā duḥkhasamāyuktābhyām duḥkhasamāyuktābhiḥ
Dativeduḥkhasamāyuktāyai duḥkhasamāyuktābhyām duḥkhasamāyuktābhyaḥ
Ablativeduḥkhasamāyuktāyāḥ duḥkhasamāyuktābhyām duḥkhasamāyuktābhyaḥ
Genitiveduḥkhasamāyuktāyāḥ duḥkhasamāyuktayoḥ duḥkhasamāyuktānām
Locativeduḥkhasamāyuktāyām duḥkhasamāyuktayoḥ duḥkhasamāyuktāsu

Adverb -duḥkhasamāyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria