Declension table of ?duḥkhasamāyukta

Deva

NeuterSingularDualPlural
Nominativeduḥkhasamāyuktam duḥkhasamāyukte duḥkhasamāyuktāni
Vocativeduḥkhasamāyukta duḥkhasamāyukte duḥkhasamāyuktāni
Accusativeduḥkhasamāyuktam duḥkhasamāyukte duḥkhasamāyuktāni
Instrumentalduḥkhasamāyuktena duḥkhasamāyuktābhyām duḥkhasamāyuktaiḥ
Dativeduḥkhasamāyuktāya duḥkhasamāyuktābhyām duḥkhasamāyuktebhyaḥ
Ablativeduḥkhasamāyuktāt duḥkhasamāyuktābhyām duḥkhasamāyuktebhyaḥ
Genitiveduḥkhasamāyuktasya duḥkhasamāyuktayoḥ duḥkhasamāyuktānām
Locativeduḥkhasamāyukte duḥkhasamāyuktayoḥ duḥkhasamāyukteṣu

Compound duḥkhasamāyukta -

Adverb -duḥkhasamāyuktam -duḥkhasamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria