Declension table of ?duḥkhasāgara

Deva

MasculineSingularDualPlural
Nominativeduḥkhasāgaraḥ duḥkhasāgarau duḥkhasāgarāḥ
Vocativeduḥkhasāgara duḥkhasāgarau duḥkhasāgarāḥ
Accusativeduḥkhasāgaram duḥkhasāgarau duḥkhasāgarān
Instrumentalduḥkhasāgareṇa duḥkhasāgarābhyām duḥkhasāgaraiḥ duḥkhasāgarebhiḥ
Dativeduḥkhasāgarāya duḥkhasāgarābhyām duḥkhasāgarebhyaḥ
Ablativeduḥkhasāgarāt duḥkhasāgarābhyām duḥkhasāgarebhyaḥ
Genitiveduḥkhasāgarasya duḥkhasāgarayoḥ duḥkhasāgarāṇām
Locativeduḥkhasāgare duḥkhasāgarayoḥ duḥkhasāgareṣu

Compound duḥkhasāgara -

Adverb -duḥkhasāgaram -duḥkhasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria