Declension table of ?duḥkhasaṃyoga

Deva

MasculineSingularDualPlural
Nominativeduḥkhasaṃyogaḥ duḥkhasaṃyogau duḥkhasaṃyogāḥ
Vocativeduḥkhasaṃyoga duḥkhasaṃyogau duḥkhasaṃyogāḥ
Accusativeduḥkhasaṃyogam duḥkhasaṃyogau duḥkhasaṃyogān
Instrumentalduḥkhasaṃyogena duḥkhasaṃyogābhyām duḥkhasaṃyogaiḥ duḥkhasaṃyogebhiḥ
Dativeduḥkhasaṃyogāya duḥkhasaṃyogābhyām duḥkhasaṃyogebhyaḥ
Ablativeduḥkhasaṃyogāt duḥkhasaṃyogābhyām duḥkhasaṃyogebhyaḥ
Genitiveduḥkhasaṃyogasya duḥkhasaṃyogayoḥ duḥkhasaṃyogānām
Locativeduḥkhasaṃyoge duḥkhasaṃyogayoḥ duḥkhasaṃyogeṣu

Compound duḥkhasaṃyoga -

Adverb -duḥkhasaṃyogam -duḥkhasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria