Declension table of ?duḥkhasaṃvardhitā

Deva

FeminineSingularDualPlural
Nominativeduḥkhasaṃvardhitā duḥkhasaṃvardhite duḥkhasaṃvardhitāḥ
Vocativeduḥkhasaṃvardhite duḥkhasaṃvardhite duḥkhasaṃvardhitāḥ
Accusativeduḥkhasaṃvardhitām duḥkhasaṃvardhite duḥkhasaṃvardhitāḥ
Instrumentalduḥkhasaṃvardhitayā duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitābhiḥ
Dativeduḥkhasaṃvardhitāyai duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitābhyaḥ
Ablativeduḥkhasaṃvardhitāyāḥ duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitābhyaḥ
Genitiveduḥkhasaṃvardhitāyāḥ duḥkhasaṃvardhitayoḥ duḥkhasaṃvardhitānām
Locativeduḥkhasaṃvardhitāyām duḥkhasaṃvardhitayoḥ duḥkhasaṃvardhitāsu

Adverb -duḥkhasaṃvardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria