Declension table of ?duḥkhasaṃvardhita

Deva

NeuterSingularDualPlural
Nominativeduḥkhasaṃvardhitam duḥkhasaṃvardhite duḥkhasaṃvardhitāni
Vocativeduḥkhasaṃvardhita duḥkhasaṃvardhite duḥkhasaṃvardhitāni
Accusativeduḥkhasaṃvardhitam duḥkhasaṃvardhite duḥkhasaṃvardhitāni
Instrumentalduḥkhasaṃvardhitena duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitaiḥ
Dativeduḥkhasaṃvardhitāya duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitebhyaḥ
Ablativeduḥkhasaṃvardhitāt duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitebhyaḥ
Genitiveduḥkhasaṃvardhitasya duḥkhasaṃvardhitayoḥ duḥkhasaṃvardhitānām
Locativeduḥkhasaṃvardhite duḥkhasaṃvardhitayoḥ duḥkhasaṃvardhiteṣu

Compound duḥkhasaṃvardhita -

Adverb -duḥkhasaṃvardhitam -duḥkhasaṃvardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria