Declension table of ?duḥkhasaṃvardhita

Deva

MasculineSingularDualPlural
Nominativeduḥkhasaṃvardhitaḥ duḥkhasaṃvardhitau duḥkhasaṃvardhitāḥ
Vocativeduḥkhasaṃvardhita duḥkhasaṃvardhitau duḥkhasaṃvardhitāḥ
Accusativeduḥkhasaṃvardhitam duḥkhasaṃvardhitau duḥkhasaṃvardhitān
Instrumentalduḥkhasaṃvardhitena duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitaiḥ duḥkhasaṃvardhitebhiḥ
Dativeduḥkhasaṃvardhitāya duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitebhyaḥ
Ablativeduḥkhasaṃvardhitāt duḥkhasaṃvardhitābhyām duḥkhasaṃvardhitebhyaḥ
Genitiveduḥkhasaṃvardhitasya duḥkhasaṃvardhitayoḥ duḥkhasaṃvardhitānām
Locativeduḥkhasaṃvardhite duḥkhasaṃvardhitayoḥ duḥkhasaṃvardhiteṣu

Compound duḥkhasaṃvardhita -

Adverb -duḥkhasaṃvardhitam -duḥkhasaṃvardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria