Declension table of ?duḥkhasaṃsthiti

Deva

MasculineSingularDualPlural
Nominativeduḥkhasaṃsthitiḥ duḥkhasaṃsthitī duḥkhasaṃsthitayaḥ
Vocativeduḥkhasaṃsthite duḥkhasaṃsthitī duḥkhasaṃsthitayaḥ
Accusativeduḥkhasaṃsthitim duḥkhasaṃsthitī duḥkhasaṃsthitīn
Instrumentalduḥkhasaṃsthitinā duḥkhasaṃsthitibhyām duḥkhasaṃsthitibhiḥ
Dativeduḥkhasaṃsthitaye duḥkhasaṃsthitibhyām duḥkhasaṃsthitibhyaḥ
Ablativeduḥkhasaṃsthiteḥ duḥkhasaṃsthitibhyām duḥkhasaṃsthitibhyaḥ
Genitiveduḥkhasaṃsthiteḥ duḥkhasaṃsthityoḥ duḥkhasaṃsthitīnām
Locativeduḥkhasaṃsthitau duḥkhasaṃsthityoḥ duḥkhasaṃsthitiṣu

Compound duḥkhasaṃsthiti -

Adverb -duḥkhasaṃsthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria