Declension table of ?duḥkhasaṃsparśā

Deva

FeminineSingularDualPlural
Nominativeduḥkhasaṃsparśā duḥkhasaṃsparśe duḥkhasaṃsparśāḥ
Vocativeduḥkhasaṃsparśe duḥkhasaṃsparśe duḥkhasaṃsparśāḥ
Accusativeduḥkhasaṃsparśām duḥkhasaṃsparśe duḥkhasaṃsparśāḥ
Instrumentalduḥkhasaṃsparśayā duḥkhasaṃsparśābhyām duḥkhasaṃsparśābhiḥ
Dativeduḥkhasaṃsparśāyai duḥkhasaṃsparśābhyām duḥkhasaṃsparśābhyaḥ
Ablativeduḥkhasaṃsparśāyāḥ duḥkhasaṃsparśābhyām duḥkhasaṃsparśābhyaḥ
Genitiveduḥkhasaṃsparśāyāḥ duḥkhasaṃsparśayoḥ duḥkhasaṃsparśānām
Locativeduḥkhasaṃsparśāyām duḥkhasaṃsparśayoḥ duḥkhasaṃsparśāsu

Adverb -duḥkhasaṃsparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria