Declension table of ?duḥkhasañcārā

Deva

FeminineSingularDualPlural
Nominativeduḥkhasañcārā duḥkhasañcāre duḥkhasañcārāḥ
Vocativeduḥkhasañcāre duḥkhasañcāre duḥkhasañcārāḥ
Accusativeduḥkhasañcārām duḥkhasañcāre duḥkhasañcārāḥ
Instrumentalduḥkhasañcārayā duḥkhasañcārābhyām duḥkhasañcārābhiḥ
Dativeduḥkhasañcārāyai duḥkhasañcārābhyām duḥkhasañcārābhyaḥ
Ablativeduḥkhasañcārāyāḥ duḥkhasañcārābhyām duḥkhasañcārābhyaḥ
Genitiveduḥkhasañcārāyāḥ duḥkhasañcārayoḥ duḥkhasañcārāṇām
Locativeduḥkhasañcārāyām duḥkhasañcārayoḥ duḥkhasañcārāsu

Adverb -duḥkhasañcāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria