Declension table of ?duḥkhasañcāra

Deva

MasculineSingularDualPlural
Nominativeduḥkhasañcāraḥ duḥkhasañcārau duḥkhasañcārāḥ
Vocativeduḥkhasañcāra duḥkhasañcārau duḥkhasañcārāḥ
Accusativeduḥkhasañcāram duḥkhasañcārau duḥkhasañcārān
Instrumentalduḥkhasañcāreṇa duḥkhasañcārābhyām duḥkhasañcāraiḥ duḥkhasañcārebhiḥ
Dativeduḥkhasañcārāya duḥkhasañcārābhyām duḥkhasañcārebhyaḥ
Ablativeduḥkhasañcārāt duḥkhasañcārābhyām duḥkhasañcārebhyaḥ
Genitiveduḥkhasañcārasya duḥkhasañcārayoḥ duḥkhasañcārāṇām
Locativeduḥkhasañcāre duḥkhasañcārayoḥ duḥkhasañcāreṣu

Compound duḥkhasañcāra -

Adverb -duḥkhasañcāram -duḥkhasañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria