Declension table of ?duḥkhaparītātmanā

Deva

FeminineSingularDualPlural
Nominativeduḥkhaparītātmanā duḥkhaparītātmane duḥkhaparītātmanāḥ
Vocativeduḥkhaparītātmane duḥkhaparītātmane duḥkhaparītātmanāḥ
Accusativeduḥkhaparītātmanām duḥkhaparītātmane duḥkhaparītātmanāḥ
Instrumentalduḥkhaparītātmanayā duḥkhaparītātmanābhyām duḥkhaparītātmanābhiḥ
Dativeduḥkhaparītātmanāyai duḥkhaparītātmanābhyām duḥkhaparītātmanābhyaḥ
Ablativeduḥkhaparītātmanāyāḥ duḥkhaparītātmanābhyām duḥkhaparītātmanābhyaḥ
Genitiveduḥkhaparītātmanāyāḥ duḥkhaparītātmanayoḥ duḥkhaparītātmanānām
Locativeduḥkhaparītātmanāyām duḥkhaparītātmanayoḥ duḥkhaparītātmanāsu

Adverb -duḥkhaparītātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria