Declension table of ?duḥkhaparītātman

Deva

NeuterSingularDualPlural
Nominativeduḥkhaparītātma duḥkhaparītātmanī duḥkhaparītātmāni
Vocativeduḥkhaparītātman duḥkhaparītātma duḥkhaparītātmanī duḥkhaparītātmāni
Accusativeduḥkhaparītātma duḥkhaparītātmanī duḥkhaparītātmāni
Instrumentalduḥkhaparītātmanā duḥkhaparītātmabhyām duḥkhaparītātmabhiḥ
Dativeduḥkhaparītātmane duḥkhaparītātmabhyām duḥkhaparītātmabhyaḥ
Ablativeduḥkhaparītātmanaḥ duḥkhaparītātmabhyām duḥkhaparītātmabhyaḥ
Genitiveduḥkhaparītātmanaḥ duḥkhaparītātmanoḥ duḥkhaparītātmanām
Locativeduḥkhaparītātmani duḥkhaparītātmanoḥ duḥkhaparītātmasu

Compound duḥkhaparītātma -

Adverb -duḥkhaparītātma -duḥkhaparītātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria