Declension table of ?duḥkhaparītātman

Deva

MasculineSingularDualPlural
Nominativeduḥkhaparītātmā duḥkhaparītātmānau duḥkhaparītātmānaḥ
Vocativeduḥkhaparītātman duḥkhaparītātmānau duḥkhaparītātmānaḥ
Accusativeduḥkhaparītātmānam duḥkhaparītātmānau duḥkhaparītātmanaḥ
Instrumentalduḥkhaparītātmanā duḥkhaparītātmabhyām duḥkhaparītātmabhiḥ
Dativeduḥkhaparītātmane duḥkhaparītātmabhyām duḥkhaparītātmabhyaḥ
Ablativeduḥkhaparītātmanaḥ duḥkhaparītātmabhyām duḥkhaparītātmabhyaḥ
Genitiveduḥkhaparītātmanaḥ duḥkhaparītātmanoḥ duḥkhaparītātmanām
Locativeduḥkhaparītātmani duḥkhaparītātmanoḥ duḥkhaparītātmasu

Compound duḥkhaparītātma -

Adverb -duḥkhaparītātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria