Declension table of ?duḥkhanivahā

Deva

FeminineSingularDualPlural
Nominativeduḥkhanivahā duḥkhanivahe duḥkhanivahāḥ
Vocativeduḥkhanivahe duḥkhanivahe duḥkhanivahāḥ
Accusativeduḥkhanivahām duḥkhanivahe duḥkhanivahāḥ
Instrumentalduḥkhanivahayā duḥkhanivahābhyām duḥkhanivahābhiḥ
Dativeduḥkhanivahāyai duḥkhanivahābhyām duḥkhanivahābhyaḥ
Ablativeduḥkhanivahāyāḥ duḥkhanivahābhyām duḥkhanivahābhyaḥ
Genitiveduḥkhanivahāyāḥ duḥkhanivahayoḥ duḥkhanivahānām
Locativeduḥkhanivahāyām duḥkhanivahayoḥ duḥkhanivahāsu

Adverb -duḥkhanivaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria