Declension table of ?duḥkhanivaha

Deva

MasculineSingularDualPlural
Nominativeduḥkhanivahaḥ duḥkhanivahau duḥkhanivahāḥ
Vocativeduḥkhanivaha duḥkhanivahau duḥkhanivahāḥ
Accusativeduḥkhanivaham duḥkhanivahau duḥkhanivahān
Instrumentalduḥkhanivahena duḥkhanivahābhyām duḥkhanivahaiḥ duḥkhanivahebhiḥ
Dativeduḥkhanivahāya duḥkhanivahābhyām duḥkhanivahebhyaḥ
Ablativeduḥkhanivahāt duḥkhanivahābhyām duḥkhanivahebhyaḥ
Genitiveduḥkhanivahasya duḥkhanivahayoḥ duḥkhanivahānām
Locativeduḥkhanivahe duḥkhanivahayoḥ duḥkhanivaheṣu

Compound duḥkhanivaha -

Adverb -duḥkhanivaham -duḥkhanivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria