Declension table of ?duḥkhamayī

Deva

FeminineSingularDualPlural
Nominativeduḥkhamayī duḥkhamayyau duḥkhamayyaḥ
Vocativeduḥkhamayi duḥkhamayyau duḥkhamayyaḥ
Accusativeduḥkhamayīm duḥkhamayyau duḥkhamayīḥ
Instrumentalduḥkhamayyā duḥkhamayībhyām duḥkhamayībhiḥ
Dativeduḥkhamayyai duḥkhamayībhyām duḥkhamayībhyaḥ
Ablativeduḥkhamayyāḥ duḥkhamayībhyām duḥkhamayībhyaḥ
Genitiveduḥkhamayyāḥ duḥkhamayyoḥ duḥkhamayīnām
Locativeduḥkhamayyām duḥkhamayyoḥ duḥkhamayīṣu

Compound duḥkhamayi - duḥkhamayī -

Adverb -duḥkhamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria