Declension table of ?duḥkhalavya

Deva

NeuterSingularDualPlural
Nominativeduḥkhalavyam duḥkhalavye duḥkhalavyāni
Vocativeduḥkhalavya duḥkhalavye duḥkhalavyāni
Accusativeduḥkhalavyam duḥkhalavye duḥkhalavyāni
Instrumentalduḥkhalavyena duḥkhalavyābhyām duḥkhalavyaiḥ
Dativeduḥkhalavyāya duḥkhalavyābhyām duḥkhalavyebhyaḥ
Ablativeduḥkhalavyāt duḥkhalavyābhyām duḥkhalavyebhyaḥ
Genitiveduḥkhalavyasya duḥkhalavyayoḥ duḥkhalavyānām
Locativeduḥkhalavye duḥkhalavyayoḥ duḥkhalavyeṣu

Compound duḥkhalavya -

Adverb -duḥkhalavyam -duḥkhalavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria