Declension table of ?duḥkhalabdhikā

Deva

FeminineSingularDualPlural
Nominativeduḥkhalabdhikā duḥkhalabdhike duḥkhalabdhikāḥ
Vocativeduḥkhalabdhike duḥkhalabdhike duḥkhalabdhikāḥ
Accusativeduḥkhalabdhikām duḥkhalabdhike duḥkhalabdhikāḥ
Instrumentalduḥkhalabdhikayā duḥkhalabdhikābhyām duḥkhalabdhikābhiḥ
Dativeduḥkhalabdhikāyai duḥkhalabdhikābhyām duḥkhalabdhikābhyaḥ
Ablativeduḥkhalabdhikāyāḥ duḥkhalabdhikābhyām duḥkhalabdhikābhyaḥ
Genitiveduḥkhalabdhikāyāḥ duḥkhalabdhikayoḥ duḥkhalabdhikānām
Locativeduḥkhalabdhikāyām duḥkhalabdhikayoḥ duḥkhalabdhikāsu

Adverb -duḥkhalabdhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria