Declension table of ?duḥkhajīvin

Deva

MasculineSingularDualPlural
Nominativeduḥkhajīvī duḥkhajīvinau duḥkhajīvinaḥ
Vocativeduḥkhajīvin duḥkhajīvinau duḥkhajīvinaḥ
Accusativeduḥkhajīvinam duḥkhajīvinau duḥkhajīvinaḥ
Instrumentalduḥkhajīvinā duḥkhajīvibhyām duḥkhajīvibhiḥ
Dativeduḥkhajīvine duḥkhajīvibhyām duḥkhajīvibhyaḥ
Ablativeduḥkhajīvinaḥ duḥkhajīvibhyām duḥkhajīvibhyaḥ
Genitiveduḥkhajīvinaḥ duḥkhajīvinoḥ duḥkhajīvinām
Locativeduḥkhajīvini duḥkhajīvinoḥ duḥkhajīviṣu

Compound duḥkhajīvi -

Adverb -duḥkhajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria