Declension table of ?duḥkhajātā

Deva

FeminineSingularDualPlural
Nominativeduḥkhajātā duḥkhajāte duḥkhajātāḥ
Vocativeduḥkhajāte duḥkhajāte duḥkhajātāḥ
Accusativeduḥkhajātām duḥkhajāte duḥkhajātāḥ
Instrumentalduḥkhajātayā duḥkhajātābhyām duḥkhajātābhiḥ
Dativeduḥkhajātāyai duḥkhajātābhyām duḥkhajātābhyaḥ
Ablativeduḥkhajātāyāḥ duḥkhajātābhyām duḥkhajātābhyaḥ
Genitiveduḥkhajātāyāḥ duḥkhajātayoḥ duḥkhajātānām
Locativeduḥkhajātāyām duḥkhajātayoḥ duḥkhajātāsu

Adverb -duḥkhajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria