Declension table of ?duḥkhajāta

Deva

NeuterSingularDualPlural
Nominativeduḥkhajātam duḥkhajāte duḥkhajātāni
Vocativeduḥkhajāta duḥkhajāte duḥkhajātāni
Accusativeduḥkhajātam duḥkhajāte duḥkhajātāni
Instrumentalduḥkhajātena duḥkhajātābhyām duḥkhajātaiḥ
Dativeduḥkhajātāya duḥkhajātābhyām duḥkhajātebhyaḥ
Ablativeduḥkhajātāt duḥkhajātābhyām duḥkhajātebhyaḥ
Genitiveduḥkhajātasya duḥkhajātayoḥ duḥkhajātānām
Locativeduḥkhajāte duḥkhajātayoḥ duḥkhajāteṣu

Compound duḥkhajāta -

Adverb -duḥkhajātam -duḥkhajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria