Declension table of ?duḥkhagata

Deva

NeuterSingularDualPlural
Nominativeduḥkhagatam duḥkhagate duḥkhagatāni
Vocativeduḥkhagata duḥkhagate duḥkhagatāni
Accusativeduḥkhagatam duḥkhagate duḥkhagatāni
Instrumentalduḥkhagatena duḥkhagatābhyām duḥkhagataiḥ
Dativeduḥkhagatāya duḥkhagatābhyām duḥkhagatebhyaḥ
Ablativeduḥkhagatāt duḥkhagatābhyām duḥkhagatebhyaḥ
Genitiveduḥkhagatasya duḥkhagatayoḥ duḥkhagatānām
Locativeduḥkhagate duḥkhagatayoḥ duḥkhagateṣu

Compound duḥkhagata -

Adverb -duḥkhagatam -duḥkhagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria