Declension table of ?duḥkhaduḥkhatā

Deva

FeminineSingularDualPlural
Nominativeduḥkhaduḥkhatā duḥkhaduḥkhate duḥkhaduḥkhatāḥ
Vocativeduḥkhaduḥkhate duḥkhaduḥkhate duḥkhaduḥkhatāḥ
Accusativeduḥkhaduḥkhatām duḥkhaduḥkhate duḥkhaduḥkhatāḥ
Instrumentalduḥkhaduḥkhatayā duḥkhaduḥkhatābhyām duḥkhaduḥkhatābhiḥ
Dativeduḥkhaduḥkhatāyai duḥkhaduḥkhatābhyām duḥkhaduḥkhatābhyaḥ
Ablativeduḥkhaduḥkhatāyāḥ duḥkhaduḥkhatābhyām duḥkhaduḥkhatābhyaḥ
Genitiveduḥkhaduḥkhatāyāḥ duḥkhaduḥkhatayoḥ duḥkhaduḥkhatānām
Locativeduḥkhaduḥkhatāyām duḥkhaduḥkhatayoḥ duḥkhaduḥkhatāsu

Adverb -duḥkhaduḥkhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria