Declension table of ?duḥkhadagdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhadagdhā | duḥkhadagdhe | duḥkhadagdhāḥ |
Vocative | duḥkhadagdhe | duḥkhadagdhe | duḥkhadagdhāḥ |
Accusative | duḥkhadagdhām | duḥkhadagdhe | duḥkhadagdhāḥ |
Instrumental | duḥkhadagdhayā | duḥkhadagdhābhyām | duḥkhadagdhābhiḥ |
Dative | duḥkhadagdhāyai | duḥkhadagdhābhyām | duḥkhadagdhābhyaḥ |
Ablative | duḥkhadagdhāyāḥ | duḥkhadagdhābhyām | duḥkhadagdhābhyaḥ |
Genitive | duḥkhadagdhāyāḥ | duḥkhadagdhayoḥ | duḥkhadagdhānām |
Locative | duḥkhadagdhāyām | duḥkhadagdhayoḥ | duḥkhadagdhāsu |