Declension table of ?duḥkhadagdha

Deva

MasculineSingularDualPlural
Nominativeduḥkhadagdhaḥ duḥkhadagdhau duḥkhadagdhāḥ
Vocativeduḥkhadagdha duḥkhadagdhau duḥkhadagdhāḥ
Accusativeduḥkhadagdham duḥkhadagdhau duḥkhadagdhān
Instrumentalduḥkhadagdhena duḥkhadagdhābhyām duḥkhadagdhaiḥ duḥkhadagdhebhiḥ
Dativeduḥkhadagdhāya duḥkhadagdhābhyām duḥkhadagdhebhyaḥ
Ablativeduḥkhadagdhāt duḥkhadagdhābhyām duḥkhadagdhebhyaḥ
Genitiveduḥkhadagdhasya duḥkhadagdhayoḥ duḥkhadagdhānām
Locativeduḥkhadagdhe duḥkhadagdhayoḥ duḥkhadagdheṣu

Compound duḥkhadagdha -

Adverb -duḥkhadagdham -duḥkhadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria