Declension table of ?duḥkhacchinnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhacchinnam | duḥkhacchinne | duḥkhacchinnāni |
Vocative | duḥkhacchinna | duḥkhacchinne | duḥkhacchinnāni |
Accusative | duḥkhacchinnam | duḥkhacchinne | duḥkhacchinnāni |
Instrumental | duḥkhacchinnena | duḥkhacchinnābhyām | duḥkhacchinnaiḥ |
Dative | duḥkhacchinnāya | duḥkhacchinnābhyām | duḥkhacchinnebhyaḥ |
Ablative | duḥkhacchinnāt | duḥkhacchinnābhyām | duḥkhacchinnebhyaḥ |
Genitive | duḥkhacchinnasya | duḥkhacchinnayoḥ | duḥkhacchinnānām |
Locative | duḥkhacchinne | duḥkhacchinnayoḥ | duḥkhacchinneṣu |