Declension table of ?duḥkhacchinna

Deva

NeuterSingularDualPlural
Nominativeduḥkhacchinnam duḥkhacchinne duḥkhacchinnāni
Vocativeduḥkhacchinna duḥkhacchinne duḥkhacchinnāni
Accusativeduḥkhacchinnam duḥkhacchinne duḥkhacchinnāni
Instrumentalduḥkhacchinnena duḥkhacchinnābhyām duḥkhacchinnaiḥ
Dativeduḥkhacchinnāya duḥkhacchinnābhyām duḥkhacchinnebhyaḥ
Ablativeduḥkhacchinnāt duḥkhacchinnābhyām duḥkhacchinnebhyaḥ
Genitiveduḥkhacchinnasya duḥkhacchinnayoḥ duḥkhacchinnānām
Locativeduḥkhacchinne duḥkhacchinnayoḥ duḥkhacchinneṣu

Compound duḥkhacchinna -

Adverb -duḥkhacchinnam -duḥkhacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria