Declension table of ?duḥkhacchinna

Deva

MasculineSingularDualPlural
Nominativeduḥkhacchinnaḥ duḥkhacchinnau duḥkhacchinnāḥ
Vocativeduḥkhacchinna duḥkhacchinnau duḥkhacchinnāḥ
Accusativeduḥkhacchinnam duḥkhacchinnau duḥkhacchinnān
Instrumentalduḥkhacchinnena duḥkhacchinnābhyām duḥkhacchinnaiḥ duḥkhacchinnebhiḥ
Dativeduḥkhacchinnāya duḥkhacchinnābhyām duḥkhacchinnebhyaḥ
Ablativeduḥkhacchinnāt duḥkhacchinnābhyām duḥkhacchinnebhyaḥ
Genitiveduḥkhacchinnasya duḥkhacchinnayoḥ duḥkhacchinnānām
Locativeduḥkhacchinne duḥkhacchinnayoḥ duḥkhacchinneṣu

Compound duḥkhacchinna -

Adverb -duḥkhacchinnam -duḥkhacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria