Declension table of ?duḥkhacchedyā

Deva

FeminineSingularDualPlural
Nominativeduḥkhacchedyā duḥkhacchedye duḥkhacchedyāḥ
Vocativeduḥkhacchedye duḥkhacchedye duḥkhacchedyāḥ
Accusativeduḥkhacchedyām duḥkhacchedye duḥkhacchedyāḥ
Instrumentalduḥkhacchedyayā duḥkhacchedyābhyām duḥkhacchedyābhiḥ
Dativeduḥkhacchedyāyai duḥkhacchedyābhyām duḥkhacchedyābhyaḥ
Ablativeduḥkhacchedyāyāḥ duḥkhacchedyābhyām duḥkhacchedyābhyaḥ
Genitiveduḥkhacchedyāyāḥ duḥkhacchedyayoḥ duḥkhacchedyānām
Locativeduḥkhacchedyāyām duḥkhacchedyayoḥ duḥkhacchedyāsu

Adverb -duḥkhacchedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria