Declension table of ?duḥkhacchedya

Deva

NeuterSingularDualPlural
Nominativeduḥkhacchedyam duḥkhacchedye duḥkhacchedyāni
Vocativeduḥkhacchedya duḥkhacchedye duḥkhacchedyāni
Accusativeduḥkhacchedyam duḥkhacchedye duḥkhacchedyāni
Instrumentalduḥkhacchedyena duḥkhacchedyābhyām duḥkhacchedyaiḥ
Dativeduḥkhacchedyāya duḥkhacchedyābhyām duḥkhacchedyebhyaḥ
Ablativeduḥkhacchedyāt duḥkhacchedyābhyām duḥkhacchedyebhyaḥ
Genitiveduḥkhacchedyasya duḥkhacchedyayoḥ duḥkhacchedyānām
Locativeduḥkhacchedye duḥkhacchedyayoḥ duḥkhacchedyeṣu

Compound duḥkhacchedya -

Adverb -duḥkhacchedyam -duḥkhacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria