Declension table of ?duḥkhacārin

Deva

NeuterSingularDualPlural
Nominativeduḥkhacāri duḥkhacāriṇī duḥkhacārīṇi
Vocativeduḥkhacārin duḥkhacāri duḥkhacāriṇī duḥkhacārīṇi
Accusativeduḥkhacāri duḥkhacāriṇī duḥkhacārīṇi
Instrumentalduḥkhacāriṇā duḥkhacāribhyām duḥkhacāribhiḥ
Dativeduḥkhacāriṇe duḥkhacāribhyām duḥkhacāribhyaḥ
Ablativeduḥkhacāriṇaḥ duḥkhacāribhyām duḥkhacāribhyaḥ
Genitiveduḥkhacāriṇaḥ duḥkhacāriṇoḥ duḥkhacāriṇām
Locativeduḥkhacāriṇi duḥkhacāriṇoḥ duḥkhacāriṣu

Compound duḥkhacāri -

Adverb -duḥkhacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria