Declension table of ?duḥkhacārin

Deva

MasculineSingularDualPlural
Nominativeduḥkhacārī duḥkhacāriṇau duḥkhacāriṇaḥ
Vocativeduḥkhacārin duḥkhacāriṇau duḥkhacāriṇaḥ
Accusativeduḥkhacāriṇam duḥkhacāriṇau duḥkhacāriṇaḥ
Instrumentalduḥkhacāriṇā duḥkhacāribhyām duḥkhacāribhiḥ
Dativeduḥkhacāriṇe duḥkhacāribhyām duḥkhacāribhyaḥ
Ablativeduḥkhacāriṇaḥ duḥkhacāribhyām duḥkhacāribhyaḥ
Genitiveduḥkhacāriṇaḥ duḥkhacāriṇoḥ duḥkhacāriṇām
Locativeduḥkhacāriṇi duḥkhacāriṇoḥ duḥkhacāriṣu

Compound duḥkhacāri -

Adverb -duḥkhacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria