Declension table of ?duḥkhabodha

Deva

NeuterSingularDualPlural
Nominativeduḥkhabodham duḥkhabodhe duḥkhabodhāni
Vocativeduḥkhabodha duḥkhabodhe duḥkhabodhāni
Accusativeduḥkhabodham duḥkhabodhe duḥkhabodhāni
Instrumentalduḥkhabodhena duḥkhabodhābhyām duḥkhabodhaiḥ
Dativeduḥkhabodhāya duḥkhabodhābhyām duḥkhabodhebhyaḥ
Ablativeduḥkhabodhāt duḥkhabodhābhyām duḥkhabodhebhyaḥ
Genitiveduḥkhabodhasya duḥkhabodhayoḥ duḥkhabodhānām
Locativeduḥkhabodhe duḥkhabodhayoḥ duḥkhabodheṣu

Compound duḥkhabodha -

Adverb -duḥkhabodham -duḥkhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria