Declension table of ?duḥkhabodha

Deva

MasculineSingularDualPlural
Nominativeduḥkhabodhaḥ duḥkhabodhau duḥkhabodhāḥ
Vocativeduḥkhabodha duḥkhabodhau duḥkhabodhāḥ
Accusativeduḥkhabodham duḥkhabodhau duḥkhabodhān
Instrumentalduḥkhabodhena duḥkhabodhābhyām duḥkhabodhaiḥ duḥkhabodhebhiḥ
Dativeduḥkhabodhāya duḥkhabodhābhyām duḥkhabodhebhyaḥ
Ablativeduḥkhabodhāt duḥkhabodhābhyām duḥkhabodhebhyaḥ
Genitiveduḥkhabodhasya duḥkhabodhayoḥ duḥkhabodhānām
Locativeduḥkhabodhe duḥkhabodhayoḥ duḥkhabodheṣu

Compound duḥkhabodha -

Adverb -duḥkhabodham -duḥkhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria