Declension table of ?duḥkhabhājā

Deva

FeminineSingularDualPlural
Nominativeduḥkhabhājā duḥkhabhāje duḥkhabhājāḥ
Vocativeduḥkhabhāje duḥkhabhāje duḥkhabhājāḥ
Accusativeduḥkhabhājām duḥkhabhāje duḥkhabhājāḥ
Instrumentalduḥkhabhājayā duḥkhabhājābhyām duḥkhabhājābhiḥ
Dativeduḥkhabhājāyai duḥkhabhājābhyām duḥkhabhājābhyaḥ
Ablativeduḥkhabhājāyāḥ duḥkhabhājābhyām duḥkhabhājābhyaḥ
Genitiveduḥkhabhājāyāḥ duḥkhabhājayoḥ duḥkhabhājānām
Locativeduḥkhabhājāyām duḥkhabhājayoḥ duḥkhabhājāsu

Adverb -duḥkhabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria