Declension table of ?duḥkhabhāginī

Deva

FeminineSingularDualPlural
Nominativeduḥkhabhāginī duḥkhabhāginyau duḥkhabhāginyaḥ
Vocativeduḥkhabhāgini duḥkhabhāginyau duḥkhabhāginyaḥ
Accusativeduḥkhabhāginīm duḥkhabhāginyau duḥkhabhāginīḥ
Instrumentalduḥkhabhāginyā duḥkhabhāginībhyām duḥkhabhāginībhiḥ
Dativeduḥkhabhāginyai duḥkhabhāginībhyām duḥkhabhāginībhyaḥ
Ablativeduḥkhabhāginyāḥ duḥkhabhāginībhyām duḥkhabhāginībhyaḥ
Genitiveduḥkhabhāginyāḥ duḥkhabhāginyoḥ duḥkhabhāginīnām
Locativeduḥkhabhāginyām duḥkhabhāginyoḥ duḥkhabhāginīṣu

Compound duḥkhabhāgini - duḥkhabhāginī -

Adverb -duḥkhabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria