Declension table of ?duḥkhabhāginDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhabhāgi | duḥkhabhāginī | duḥkhabhāgīni |
Vocative | duḥkhabhāgin duḥkhabhāgi | duḥkhabhāginī | duḥkhabhāgīni |
Accusative | duḥkhabhāgi | duḥkhabhāginī | duḥkhabhāgīni |
Instrumental | duḥkhabhāginā | duḥkhabhāgibhyām | duḥkhabhāgibhiḥ |
Dative | duḥkhabhāgine | duḥkhabhāgibhyām | duḥkhabhāgibhyaḥ |
Ablative | duḥkhabhāginaḥ | duḥkhabhāgibhyām | duḥkhabhāgibhyaḥ |
Genitive | duḥkhabhāginaḥ | duḥkhabhāginoḥ | duḥkhabhāginām |
Locative | duḥkhabhāgini | duḥkhabhāginoḥ | duḥkhabhāgiṣu |