Declension table of ?duḥkhabhāgin

Deva

MasculineSingularDualPlural
Nominativeduḥkhabhāgī duḥkhabhāginau duḥkhabhāginaḥ
Vocativeduḥkhabhāgin duḥkhabhāginau duḥkhabhāginaḥ
Accusativeduḥkhabhāginam duḥkhabhāginau duḥkhabhāginaḥ
Instrumentalduḥkhabhāginā duḥkhabhāgibhyām duḥkhabhāgibhiḥ
Dativeduḥkhabhāgine duḥkhabhāgibhyām duḥkhabhāgibhyaḥ
Ablativeduḥkhabhāginaḥ duḥkhabhāgibhyām duḥkhabhāgibhyaḥ
Genitiveduḥkhabhāginaḥ duḥkhabhāginoḥ duḥkhabhāginām
Locativeduḥkhabhāgini duḥkhabhāginoḥ duḥkhabhāgiṣu

Compound duḥkhabhāgi -

Adverb -duḥkhabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria