Declension table of ?duḥkhabahulā

Deva

FeminineSingularDualPlural
Nominativeduḥkhabahulā duḥkhabahule duḥkhabahulāḥ
Vocativeduḥkhabahule duḥkhabahule duḥkhabahulāḥ
Accusativeduḥkhabahulām duḥkhabahule duḥkhabahulāḥ
Instrumentalduḥkhabahulayā duḥkhabahulābhyām duḥkhabahulābhiḥ
Dativeduḥkhabahulāyai duḥkhabahulābhyām duḥkhabahulābhyaḥ
Ablativeduḥkhabahulāyāḥ duḥkhabahulābhyām duḥkhabahulābhyaḥ
Genitiveduḥkhabahulāyāḥ duḥkhabahulayoḥ duḥkhabahulānām
Locativeduḥkhabahulāyām duḥkhabahulayoḥ duḥkhabahulāsu

Adverb -duḥkhabahulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria