Declension table of ?duḥkhātmakatva

Deva

NeuterSingularDualPlural
Nominativeduḥkhātmakatvam duḥkhātmakatve duḥkhātmakatvāni
Vocativeduḥkhātmakatva duḥkhātmakatve duḥkhātmakatvāni
Accusativeduḥkhātmakatvam duḥkhātmakatve duḥkhātmakatvāni
Instrumentalduḥkhātmakatvena duḥkhātmakatvābhyām duḥkhātmakatvaiḥ
Dativeduḥkhātmakatvāya duḥkhātmakatvābhyām duḥkhātmakatvebhyaḥ
Ablativeduḥkhātmakatvāt duḥkhātmakatvābhyām duḥkhātmakatvebhyaḥ
Genitiveduḥkhātmakatvasya duḥkhātmakatvayoḥ duḥkhātmakatvānām
Locativeduḥkhātmakatve duḥkhātmakatvayoḥ duḥkhātmakatveṣu

Compound duḥkhātmakatva -

Adverb -duḥkhātmakatvam -duḥkhātmakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria